Declension table of ?kṣobhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhiṣyamāṇam kṣobhiṣyamāṇe kṣobhiṣyamāṇāni
Vocativekṣobhiṣyamāṇa kṣobhiṣyamāṇe kṣobhiṣyamāṇāni
Accusativekṣobhiṣyamāṇam kṣobhiṣyamāṇe kṣobhiṣyamāṇāni
Instrumentalkṣobhiṣyamāṇena kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇaiḥ
Dativekṣobhiṣyamāṇāya kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇebhyaḥ
Ablativekṣobhiṣyamāṇāt kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇebhyaḥ
Genitivekṣobhiṣyamāṇasya kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇānām
Locativekṣobhiṣyamāṇe kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇeṣu

Compound kṣobhiṣyamāṇa -

Adverb -kṣobhiṣyamāṇam -kṣobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria