Declension table of ?kṣobhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣobhiṣyamāṇaḥ kṣobhiṣyamāṇau kṣobhiṣyamāṇāḥ
Vocativekṣobhiṣyamāṇa kṣobhiṣyamāṇau kṣobhiṣyamāṇāḥ
Accusativekṣobhiṣyamāṇam kṣobhiṣyamāṇau kṣobhiṣyamāṇān
Instrumentalkṣobhiṣyamāṇena kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇaiḥ kṣobhiṣyamāṇebhiḥ
Dativekṣobhiṣyamāṇāya kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇebhyaḥ
Ablativekṣobhiṣyamāṇāt kṣobhiṣyamāṇābhyām kṣobhiṣyamāṇebhyaḥ
Genitivekṣobhiṣyamāṇasya kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇānām
Locativekṣobhiṣyamāṇe kṣobhiṣyamāṇayoḥ kṣobhiṣyamāṇeṣu

Compound kṣobhiṣyamāṇa -

Adverb -kṣobhiṣyamāṇam -kṣobhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria