Declension table of ?kṣobhayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣobhayitavyā kṣobhayitavye kṣobhayitavyāḥ
Vocativekṣobhayitavye kṣobhayitavye kṣobhayitavyāḥ
Accusativekṣobhayitavyām kṣobhayitavye kṣobhayitavyāḥ
Instrumentalkṣobhayitavyayā kṣobhayitavyābhyām kṣobhayitavyābhiḥ
Dativekṣobhayitavyāyai kṣobhayitavyābhyām kṣobhayitavyābhyaḥ
Ablativekṣobhayitavyāyāḥ kṣobhayitavyābhyām kṣobhayitavyābhyaḥ
Genitivekṣobhayitavyāyāḥ kṣobhayitavyayoḥ kṣobhayitavyānām
Locativekṣobhayitavyāyām kṣobhayitavyayoḥ kṣobhayitavyāsu

Adverb -kṣobhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria