Declension table of ?kṣobhayitavya

Deva

NeuterSingularDualPlural
Nominativekṣobhayitavyam kṣobhayitavye kṣobhayitavyāni
Vocativekṣobhayitavya kṣobhayitavye kṣobhayitavyāni
Accusativekṣobhayitavyam kṣobhayitavye kṣobhayitavyāni
Instrumentalkṣobhayitavyena kṣobhayitavyābhyām kṣobhayitavyaiḥ
Dativekṣobhayitavyāya kṣobhayitavyābhyām kṣobhayitavyebhyaḥ
Ablativekṣobhayitavyāt kṣobhayitavyābhyām kṣobhayitavyebhyaḥ
Genitivekṣobhayitavyasya kṣobhayitavyayoḥ kṣobhayitavyānām
Locativekṣobhayitavye kṣobhayitavyayoḥ kṣobhayitavyeṣu

Compound kṣobhayitavya -

Adverb -kṣobhayitavyam -kṣobhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria