Declension table of ?kṣobhayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣobhayiṣyat kṣobhayiṣyantī kṣobhayiṣyatī kṣobhayiṣyanti
Vocativekṣobhayiṣyat kṣobhayiṣyantī kṣobhayiṣyatī kṣobhayiṣyanti
Accusativekṣobhayiṣyat kṣobhayiṣyantī kṣobhayiṣyatī kṣobhayiṣyanti
Instrumentalkṣobhayiṣyatā kṣobhayiṣyadbhyām kṣobhayiṣyadbhiḥ
Dativekṣobhayiṣyate kṣobhayiṣyadbhyām kṣobhayiṣyadbhyaḥ
Ablativekṣobhayiṣyataḥ kṣobhayiṣyadbhyām kṣobhayiṣyadbhyaḥ
Genitivekṣobhayiṣyataḥ kṣobhayiṣyatoḥ kṣobhayiṣyatām
Locativekṣobhayiṣyati kṣobhayiṣyatoḥ kṣobhayiṣyatsu

Adverb -kṣobhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria