Declension table of ?kṣobhayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣobhayiṣyan kṣobhayiṣyantau kṣobhayiṣyantaḥ
Vocativekṣobhayiṣyan kṣobhayiṣyantau kṣobhayiṣyantaḥ
Accusativekṣobhayiṣyantam kṣobhayiṣyantau kṣobhayiṣyataḥ
Instrumentalkṣobhayiṣyatā kṣobhayiṣyadbhyām kṣobhayiṣyadbhiḥ
Dativekṣobhayiṣyate kṣobhayiṣyadbhyām kṣobhayiṣyadbhyaḥ
Ablativekṣobhayiṣyataḥ kṣobhayiṣyadbhyām kṣobhayiṣyadbhyaḥ
Genitivekṣobhayiṣyataḥ kṣobhayiṣyatoḥ kṣobhayiṣyatām
Locativekṣobhayiṣyati kṣobhayiṣyatoḥ kṣobhayiṣyatsu

Compound kṣobhayiṣyat -

Adverb -kṣobhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria