Declension table of ?kṣobhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhayiṣyamāṇā kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāḥ
Vocativekṣobhayiṣyamāṇe kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāḥ
Accusativekṣobhayiṣyamāṇām kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāḥ
Instrumentalkṣobhayiṣyamāṇayā kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇābhiḥ
Dativekṣobhayiṣyamāṇāyai kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇābhyaḥ
Ablativekṣobhayiṣyamāṇāyāḥ kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇābhyaḥ
Genitivekṣobhayiṣyamāṇāyāḥ kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇānām
Locativekṣobhayiṣyamāṇāyām kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇāsu

Adverb -kṣobhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria