Declension table of ?kṣobhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhayiṣyamāṇam kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāni
Vocativekṣobhayiṣyamāṇa kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāni
Accusativekṣobhayiṣyamāṇam kṣobhayiṣyamāṇe kṣobhayiṣyamāṇāni
Instrumentalkṣobhayiṣyamāṇena kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇaiḥ
Dativekṣobhayiṣyamāṇāya kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇebhyaḥ
Ablativekṣobhayiṣyamāṇāt kṣobhayiṣyamāṇābhyām kṣobhayiṣyamāṇebhyaḥ
Genitivekṣobhayiṣyamāṇasya kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇānām
Locativekṣobhayiṣyamāṇe kṣobhayiṣyamāṇayoḥ kṣobhayiṣyamāṇeṣu

Compound kṣobhayiṣyamāṇa -

Adverb -kṣobhayiṣyamāṇam -kṣobhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria