Declension table of ?kṣobhayat

Deva

NeuterSingularDualPlural
Nominativekṣobhayat kṣobhayantī kṣobhayatī kṣobhayanti
Vocativekṣobhayat kṣobhayantī kṣobhayatī kṣobhayanti
Accusativekṣobhayat kṣobhayantī kṣobhayatī kṣobhayanti
Instrumentalkṣobhayatā kṣobhayadbhyām kṣobhayadbhiḥ
Dativekṣobhayate kṣobhayadbhyām kṣobhayadbhyaḥ
Ablativekṣobhayataḥ kṣobhayadbhyām kṣobhayadbhyaḥ
Genitivekṣobhayataḥ kṣobhayatoḥ kṣobhayatām
Locativekṣobhayati kṣobhayatoḥ kṣobhayatsu

Adverb -kṣobhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria