Declension table of ?kṣobhayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣobhayamāṇā kṣobhayamāṇe kṣobhayamāṇāḥ
Vocativekṣobhayamāṇe kṣobhayamāṇe kṣobhayamāṇāḥ
Accusativekṣobhayamāṇām kṣobhayamāṇe kṣobhayamāṇāḥ
Instrumentalkṣobhayamāṇayā kṣobhayamāṇābhyām kṣobhayamāṇābhiḥ
Dativekṣobhayamāṇāyai kṣobhayamāṇābhyām kṣobhayamāṇābhyaḥ
Ablativekṣobhayamāṇāyāḥ kṣobhayamāṇābhyām kṣobhayamāṇābhyaḥ
Genitivekṣobhayamāṇāyāḥ kṣobhayamāṇayoḥ kṣobhayamāṇānām
Locativekṣobhayamāṇāyām kṣobhayamāṇayoḥ kṣobhayamāṇāsu

Adverb -kṣobhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria