Declension table of ?kṣobhayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhayamāṇam kṣobhayamāṇe kṣobhayamāṇāni
Vocativekṣobhayamāṇa kṣobhayamāṇe kṣobhayamāṇāni
Accusativekṣobhayamāṇam kṣobhayamāṇe kṣobhayamāṇāni
Instrumentalkṣobhayamāṇena kṣobhayamāṇābhyām kṣobhayamāṇaiḥ
Dativekṣobhayamāṇāya kṣobhayamāṇābhyām kṣobhayamāṇebhyaḥ
Ablativekṣobhayamāṇāt kṣobhayamāṇābhyām kṣobhayamāṇebhyaḥ
Genitivekṣobhayamāṇasya kṣobhayamāṇayoḥ kṣobhayamāṇānām
Locativekṣobhayamāṇe kṣobhayamāṇayoḥ kṣobhayamāṇeṣu

Compound kṣobhayamāṇa -

Adverb -kṣobhayamāṇam -kṣobhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria