Declension table of ?kṣobhayamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣobhayamāṇaḥ kṣobhayamāṇau kṣobhayamāṇāḥ
Vocativekṣobhayamāṇa kṣobhayamāṇau kṣobhayamāṇāḥ
Accusativekṣobhayamāṇam kṣobhayamāṇau kṣobhayamāṇān
Instrumentalkṣobhayamāṇena kṣobhayamāṇābhyām kṣobhayamāṇaiḥ kṣobhayamāṇebhiḥ
Dativekṣobhayamāṇāya kṣobhayamāṇābhyām kṣobhayamāṇebhyaḥ
Ablativekṣobhayamāṇāt kṣobhayamāṇābhyām kṣobhayamāṇebhyaḥ
Genitivekṣobhayamāṇasya kṣobhayamāṇayoḥ kṣobhayamāṇānām
Locativekṣobhayamāṇe kṣobhayamāṇayoḥ kṣobhayamāṇeṣu

Compound kṣobhayamāṇa -

Adverb -kṣobhayamāṇam -kṣobhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria