Declension table of ?kṣobhantī

Deva

FeminineSingularDualPlural
Nominativekṣobhantī kṣobhantyau kṣobhantyaḥ
Vocativekṣobhanti kṣobhantyau kṣobhantyaḥ
Accusativekṣobhantīm kṣobhantyau kṣobhantīḥ
Instrumentalkṣobhantyā kṣobhantībhyām kṣobhantībhiḥ
Dativekṣobhantyai kṣobhantībhyām kṣobhantībhyaḥ
Ablativekṣobhantyāḥ kṣobhantībhyām kṣobhantībhyaḥ
Genitivekṣobhantyāḥ kṣobhantyoḥ kṣobhantīnām
Locativekṣobhantyām kṣobhantyoḥ kṣobhantīṣu

Compound kṣobhanti - kṣobhantī -

Adverb -kṣobhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria