Declension table of ?kṣobhamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣobhamāṇam kṣobhamāṇe kṣobhamāṇāni
Vocativekṣobhamāṇa kṣobhamāṇe kṣobhamāṇāni
Accusativekṣobhamāṇam kṣobhamāṇe kṣobhamāṇāni
Instrumentalkṣobhamāṇena kṣobhamāṇābhyām kṣobhamāṇaiḥ
Dativekṣobhamāṇāya kṣobhamāṇābhyām kṣobhamāṇebhyaḥ
Ablativekṣobhamāṇāt kṣobhamāṇābhyām kṣobhamāṇebhyaḥ
Genitivekṣobhamāṇasya kṣobhamāṇayoḥ kṣobhamāṇānām
Locativekṣobhamāṇe kṣobhamāṇayoḥ kṣobhamāṇeṣu

Compound kṣobhamāṇa -

Adverb -kṣobhamāṇam -kṣobhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria