Declension table of ?kṣobhamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣobhamāṇaḥ kṣobhamāṇau kṣobhamāṇāḥ
Vocativekṣobhamāṇa kṣobhamāṇau kṣobhamāṇāḥ
Accusativekṣobhamāṇam kṣobhamāṇau kṣobhamāṇān
Instrumentalkṣobhamāṇena kṣobhamāṇābhyām kṣobhamāṇaiḥ kṣobhamāṇebhiḥ
Dativekṣobhamāṇāya kṣobhamāṇābhyām kṣobhamāṇebhyaḥ
Ablativekṣobhamāṇāt kṣobhamāṇābhyām kṣobhamāṇebhyaḥ
Genitivekṣobhamāṇasya kṣobhamāṇayoḥ kṣobhamāṇānām
Locativekṣobhamāṇe kṣobhamāṇayoḥ kṣobhamāṇeṣu

Compound kṣobhamāṇa -

Adverb -kṣobhamāṇam -kṣobhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria