Declension table of ?kṣobhaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣobhaṇīyam kṣobhaṇīye kṣobhaṇīyāni
Vocativekṣobhaṇīya kṣobhaṇīye kṣobhaṇīyāni
Accusativekṣobhaṇīyam kṣobhaṇīye kṣobhaṇīyāni
Instrumentalkṣobhaṇīyena kṣobhaṇīyābhyām kṣobhaṇīyaiḥ
Dativekṣobhaṇīyāya kṣobhaṇīyābhyām kṣobhaṇīyebhyaḥ
Ablativekṣobhaṇīyāt kṣobhaṇīyābhyām kṣobhaṇīyebhyaḥ
Genitivekṣobhaṇīyasya kṣobhaṇīyayoḥ kṣobhaṇīyānām
Locativekṣobhaṇīye kṣobhaṇīyayoḥ kṣobhaṇīyeṣu

Compound kṣobhaṇīya -

Adverb -kṣobhaṇīyam -kṣobhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria