Declension table of ?kṣobhaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣobhaṇīyaḥ kṣobhaṇīyau kṣobhaṇīyāḥ
Vocativekṣobhaṇīya kṣobhaṇīyau kṣobhaṇīyāḥ
Accusativekṣobhaṇīyam kṣobhaṇīyau kṣobhaṇīyān
Instrumentalkṣobhaṇīyena kṣobhaṇīyābhyām kṣobhaṇīyaiḥ kṣobhaṇīyebhiḥ
Dativekṣobhaṇīyāya kṣobhaṇīyābhyām kṣobhaṇīyebhyaḥ
Ablativekṣobhaṇīyāt kṣobhaṇīyābhyām kṣobhaṇīyebhyaḥ
Genitivekṣobhaṇīyasya kṣobhaṇīyayoḥ kṣobhaṇīyānām
Locativekṣobhaṇīye kṣobhaṇīyayoḥ kṣobhaṇīyeṣu

Compound kṣobhaṇīya -

Adverb -kṣobhaṇīyam -kṣobhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria