सुबन्तावली ?क्षोटयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षोटयितव्यः क्षोटयितव्यौ क्षोटयितव्याः
सम्बोधनम्क्षोटयितव्य क्षोटयितव्यौ क्षोटयितव्याः
द्वितीयाक्षोटयितव्यम् क्षोटयितव्यौ क्षोटयितव्यान्
तृतीयाक्षोटयितव्येन क्षोटयितव्याभ्याम् क्षोटयितव्यैः क्षोटयितव्येभिः
चतुर्थीक्षोटयितव्याय क्षोटयितव्याभ्याम् क्षोटयितव्येभ्यः
पञ्चमीक्षोटयितव्यात् क्षोटयितव्याभ्याम् क्षोटयितव्येभ्यः
षष्ठीक्षोटयितव्यस्य क्षोटयितव्ययोः क्षोटयितव्यानाम्
सप्तमीक्षोटयितव्ये क्षोटयितव्ययोः क्षोटयितव्येषु

समास क्षोटयितव्य

अव्यय ॰क्षोटयितव्यम् ॰क्षोटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria