सुबन्तावली ?क्षोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षोटयिष्यन्ती क्षोटयिष्यन्त्यौ क्षोटयिष्यन्त्यः
सम्बोधनम्क्षोटयिष्यन्ति क्षोटयिष्यन्त्यौ क्षोटयिष्यन्त्यः
द्वितीयाक्षोटयिष्यन्तीम् क्षोटयिष्यन्त्यौ क्षोटयिष्यन्तीः
तृतीयाक्षोटयिष्यन्त्या क्षोटयिष्यन्तीभ्याम् क्षोटयिष्यन्तीभिः
चतुर्थीक्षोटयिष्यन्त्यै क्षोटयिष्यन्तीभ्याम् क्षोटयिष्यन्तीभ्यः
पञ्चमीक्षोटयिष्यन्त्याः क्षोटयिष्यन्तीभ्याम् क्षोटयिष्यन्तीभ्यः
षष्ठीक्षोटयिष्यन्त्याः क्षोटयिष्यन्त्योः क्षोटयिष्यन्तीनाम्
सप्तमीक्षोटयिष्यन्त्याम् क्षोटयिष्यन्त्योः क्षोटयिष्यन्तीषु

समास क्षोटयिष्यन्ति क्षोटयिष्यन्ती

अव्यय ॰क्षोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria