सुबन्तावली ?क्षोटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षोटयिष्यमाणः क्षोटयिष्यमाणौ क्षोटयिष्यमाणाः
सम्बोधनम्क्षोटयिष्यमाण क्षोटयिष्यमाणौ क्षोटयिष्यमाणाः
द्वितीयाक्षोटयिष्यमाणम् क्षोटयिष्यमाणौ क्षोटयिष्यमाणान्
तृतीयाक्षोटयिष्यमाणेन क्षोटयिष्यमाणाभ्याम् क्षोटयिष्यमाणैः क्षोटयिष्यमाणेभिः
चतुर्थीक्षोटयिष्यमाणाय क्षोटयिष्यमाणाभ्याम् क्षोटयिष्यमाणेभ्यः
पञ्चमीक्षोटयिष्यमाणात् क्षोटयिष्यमाणाभ्याम् क्षोटयिष्यमाणेभ्यः
षष्ठीक्षोटयिष्यमाणस्य क्षोटयिष्यमाणयोः क्षोटयिष्यमाणानाम्
सप्तमीक्षोटयिष्यमाणे क्षोटयिष्यमाणयोः क्षोटयिष्यमाणेषु

समास क्षोटयिष्यमाण

अव्यय ॰क्षोटयिष्यमाणम् ॰क्षोटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria