सुबन्तावली ?क्ष्मीलिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्ष्मीलिष्यमाणा क्ष्मीलिष्यमाणे क्ष्मीलिष्यमाणाः
सम्बोधनम्क्ष्मीलिष्यमाणे क्ष्मीलिष्यमाणे क्ष्मीलिष्यमाणाः
द्वितीयाक्ष्मीलिष्यमाणाम् क्ष्मीलिष्यमाणे क्ष्मीलिष्यमाणाः
तृतीयाक्ष्मीलिष्यमाणया क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणाभिः
चतुर्थीक्ष्मीलिष्यमाणायै क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणाभ्यः
पञ्चमीक्ष्मीलिष्यमाणायाः क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणाभ्यः
षष्ठीक्ष्मीलिष्यमाणायाः क्ष्मीलिष्यमाणयोः क्ष्मीलिष्यमाणानाम्
सप्तमीक्ष्मीलिष्यमाणायाम् क्ष्मीलिष्यमाणयोः क्ष्मीलिष्यमाणासु

अव्यय ॰क्ष्मीलिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria