सुबन्तावली ?क्ष्मीलिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्मीलिष्यमाणः क्ष्मीलिष्यमाणौ क्ष्मीलिष्यमाणाः
सम्बोधनम्क्ष्मीलिष्यमाण क्ष्मीलिष्यमाणौ क्ष्मीलिष्यमाणाः
द्वितीयाक्ष्मीलिष्यमाणम् क्ष्मीलिष्यमाणौ क्ष्मीलिष्यमाणान्
तृतीयाक्ष्मीलिष्यमाणेन क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणैः क्ष्मीलिष्यमाणेभिः
चतुर्थीक्ष्मीलिष्यमाणाय क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणेभ्यः
पञ्चमीक्ष्मीलिष्यमाणात् क्ष्मीलिष्यमाणाभ्याम् क्ष्मीलिष्यमाणेभ्यः
षष्ठीक्ष्मीलिष्यमाणस्य क्ष्मीलिष्यमाणयोः क्ष्मीलिष्यमाणानाम्
सप्तमीक्ष्मीलिष्यमाणे क्ष्मीलिष्यमाणयोः क्ष्मीलिष्यमाणेषु

समास क्ष्मीलिष्यमाण

अव्यय ॰क्ष्मीलिष्यमाणम् ॰क्ष्मीलिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria