सुबन्तावली ?क्ष्माय्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्माय्यमाणः क्ष्माय्यमाणौ क्ष्माय्यमाणाः
सम्बोधनम्क्ष्माय्यमाण क्ष्माय्यमाणौ क्ष्माय्यमाणाः
द्वितीयाक्ष्माय्यमाणम् क्ष्माय्यमाणौ क्ष्माय्यमाणान्
तृतीयाक्ष्माय्यमाणेन क्ष्माय्यमाणाभ्याम् क्ष्माय्यमाणैः क्ष्माय्यमाणेभिः
चतुर्थीक्ष्माय्यमाणाय क्ष्माय्यमाणाभ्याम् क्ष्माय्यमाणेभ्यः
पञ्चमीक्ष्माय्यमाणात् क्ष्माय्यमाणाभ्याम् क्ष्माय्यमाणेभ्यः
षष्ठीक्ष्माय्यमाणस्य क्ष्माय्यमाणयोः क्ष्माय्यमाणानाम्
सप्तमीक्ष्माय्यमाणे क्ष्माय्यमाणयोः क्ष्माय्यमाणेषु

समास क्ष्माय्यमाण

अव्यय ॰क्ष्माय्यमाणम् ॰क्ष्माय्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria