सुबन्तावली ?क्ष्मायित्री

Roma

स्त्रीएकद्विबहु
प्रथमाक्ष्मायित्री क्ष्मायित्र्यौ क्ष्मायित्र्यः
सम्बोधनम्क्ष्मायित्रि क्ष्मायित्र्यौ क्ष्मायित्र्यः
द्वितीयाक्ष्मायित्रीम् क्ष्मायित्र्यौ क्ष्मायित्रीः
तृतीयाक्ष्मायित्र्या क्ष्मायित्रीभ्याम् क्ष्मायित्रीभिः
चतुर्थीक्ष्मायित्र्यै क्ष्मायित्रीभ्याम् क्ष्मायित्रीभ्यः
पञ्चमीक्ष्मायित्र्याः क्ष्मायित्रीभ्याम् क्ष्मायित्रीभ्यः
षष्ठीक्ष्मायित्र्याः क्ष्मायित्र्योः क्ष्मायित्रीणाम्
सप्तमीक्ष्मायित्र्याम् क्ष्मायित्र्योः क्ष्मायित्रीषु

समास क्ष्मायित्रि क्ष्मायित्री

अव्यय ॰क्ष्मायित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria