Declension table of ?kṣiyat

Deva

MasculineSingularDualPlural
Nominativekṣiyan kṣiyantau kṣiyantaḥ
Vocativekṣiyan kṣiyantau kṣiyantaḥ
Accusativekṣiyantam kṣiyantau kṣiyataḥ
Instrumentalkṣiyatā kṣiyadbhyām kṣiyadbhiḥ
Dativekṣiyate kṣiyadbhyām kṣiyadbhyaḥ
Ablativekṣiyataḥ kṣiyadbhyām kṣiyadbhyaḥ
Genitivekṣiyataḥ kṣiyatoḥ kṣiyatām
Locativekṣiyati kṣiyatoḥ kṣiyatsu

Compound kṣiyat -

Adverb -kṣiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria