सुबन्तावली ?क्षितिपुरुहूत

Roma

पुमान्एकद्विबहु
प्रथमाक्षितिपुरुहूतः क्षितिपुरुहूतौ क्षितिपुरुहूताः
सम्बोधनम्क्षितिपुरुहूत क्षितिपुरुहूतौ क्षितिपुरुहूताः
द्वितीयाक्षितिपुरुहूतम् क्षितिपुरुहूतौ क्षितिपुरुहूतान्
तृतीयाक्षितिपुरुहूतेन क्षितिपुरुहूताभ्याम् क्षितिपुरुहूतैः क्षितिपुरुहूतेभिः
चतुर्थीक्षितिपुरुहूताय क्षितिपुरुहूताभ्याम् क्षितिपुरुहूतेभ्यः
पञ्चमीक्षितिपुरुहूतात् क्षितिपुरुहूताभ्याम् क्षितिपुरुहूतेभ्यः
षष्ठीक्षितिपुरुहूतस्य क्षितिपुरुहूतयोः क्षितिपुरुहूतानाम्
सप्तमीक्षितिपुरुहूते क्षितिपुरुहूतयोः क्षितिपुरुहूतेषु

समास क्षितिपुरुहूत

अव्यय ॰क्षितिपुरुहूतम् ॰क्षितिपुरुहूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria