सुबन्तावली ?क्षितिप्रतिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाक्षितिप्रतिष्ठः क्षितिप्रतिष्ठौ क्षितिप्रतिष्ठाः
सम्बोधनम्क्षितिप्रतिष्ठ क्षितिप्रतिष्ठौ क्षितिप्रतिष्ठाः
द्वितीयाक्षितिप्रतिष्ठम् क्षितिप्रतिष्ठौ क्षितिप्रतिष्ठान्
तृतीयाक्षितिप्रतिष्ठेन क्षितिप्रतिष्ठाभ्याम् क्षितिप्रतिष्ठैः क्षितिप्रतिष्ठेभिः
चतुर्थीक्षितिप्रतिष्ठाय क्षितिप्रतिष्ठाभ्याम् क्षितिप्रतिष्ठेभ्यः
पञ्चमीक्षितिप्रतिष्ठात् क्षितिप्रतिष्ठाभ्याम् क्षितिप्रतिष्ठेभ्यः
षष्ठीक्षितिप्रतिष्ठस्य क्षितिप्रतिष्ठयोः क्षितिप्रतिष्ठानाम्
सप्तमीक्षितिप्रतिष्ठे क्षितिप्रतिष्ठयोः क्षितिप्रतिष्ठेषु

समास क्षितिप्रतिष्ठ

अव्यय ॰क्षितिप्रतिष्ठम् ॰क्षितिप्रतिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria