Declension table of ?kṣitavatī

Deva

FeminineSingularDualPlural
Nominativekṣitavatī kṣitavatyau kṣitavatyaḥ
Vocativekṣitavati kṣitavatyau kṣitavatyaḥ
Accusativekṣitavatīm kṣitavatyau kṣitavatīḥ
Instrumentalkṣitavatyā kṣitavatībhyām kṣitavatībhiḥ
Dativekṣitavatyai kṣitavatībhyām kṣitavatībhyaḥ
Ablativekṣitavatyāḥ kṣitavatībhyām kṣitavatībhyaḥ
Genitivekṣitavatyāḥ kṣitavatyoḥ kṣitavatīnām
Locativekṣitavatyām kṣitavatyoḥ kṣitavatīṣu

Compound kṣitavati - kṣitavatī -

Adverb -kṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria