Declension table of ?kṣipyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣipyamāṇā kṣipyamāṇe kṣipyamāṇāḥ
Vocativekṣipyamāṇe kṣipyamāṇe kṣipyamāṇāḥ
Accusativekṣipyamāṇām kṣipyamāṇe kṣipyamāṇāḥ
Instrumentalkṣipyamāṇayā kṣipyamāṇābhyām kṣipyamāṇābhiḥ
Dativekṣipyamāṇāyai kṣipyamāṇābhyām kṣipyamāṇābhyaḥ
Ablativekṣipyamāṇāyāḥ kṣipyamāṇābhyām kṣipyamāṇābhyaḥ
Genitivekṣipyamāṇāyāḥ kṣipyamāṇayoḥ kṣipyamāṇānām
Locativekṣipyamāṇāyām kṣipyamāṇayoḥ kṣipyamāṇāsu

Adverb -kṣipyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria