Declension table of ?kṣipyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣipyamāṇaḥ kṣipyamāṇau kṣipyamāṇāḥ
Vocativekṣipyamāṇa kṣipyamāṇau kṣipyamāṇāḥ
Accusativekṣipyamāṇam kṣipyamāṇau kṣipyamāṇān
Instrumentalkṣipyamāṇena kṣipyamāṇābhyām kṣipyamāṇaiḥ kṣipyamāṇebhiḥ
Dativekṣipyamāṇāya kṣipyamāṇābhyām kṣipyamāṇebhyaḥ
Ablativekṣipyamāṇāt kṣipyamāṇābhyām kṣipyamāṇebhyaḥ
Genitivekṣipyamāṇasya kṣipyamāṇayoḥ kṣipyamāṇānām
Locativekṣipyamāṇe kṣipyamāṇayoḥ kṣipyamāṇeṣu

Compound kṣipyamāṇa -

Adverb -kṣipyamāṇam -kṣipyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria