Declension table of ?kṣiptavat

Deva

NeuterSingularDualPlural
Nominativekṣiptavat kṣiptavantī kṣiptavatī kṣiptavanti
Vocativekṣiptavat kṣiptavantī kṣiptavatī kṣiptavanti
Accusativekṣiptavat kṣiptavantī kṣiptavatī kṣiptavanti
Instrumentalkṣiptavatā kṣiptavadbhyām kṣiptavadbhiḥ
Dativekṣiptavate kṣiptavadbhyām kṣiptavadbhyaḥ
Ablativekṣiptavataḥ kṣiptavadbhyām kṣiptavadbhyaḥ
Genitivekṣiptavataḥ kṣiptavatoḥ kṣiptavatām
Locativekṣiptavati kṣiptavatoḥ kṣiptavatsu

Adverb -kṣiptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria