Declension table of ?kṣiptavat

Deva

MasculineSingularDualPlural
Nominativekṣiptavān kṣiptavantau kṣiptavantaḥ
Vocativekṣiptavan kṣiptavantau kṣiptavantaḥ
Accusativekṣiptavantam kṣiptavantau kṣiptavataḥ
Instrumentalkṣiptavatā kṣiptavadbhyām kṣiptavadbhiḥ
Dativekṣiptavate kṣiptavadbhyām kṣiptavadbhyaḥ
Ablativekṣiptavataḥ kṣiptavadbhyām kṣiptavadbhyaḥ
Genitivekṣiptavataḥ kṣiptavatoḥ kṣiptavatām
Locativekṣiptavati kṣiptavatoḥ kṣiptavatsu

Compound kṣiptavat -

Adverb -kṣiptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria