Declension table of ?kṣiptalaguḍā

Deva

FeminineSingularDualPlural
Nominativekṣiptalaguḍā kṣiptalaguḍe kṣiptalaguḍāḥ
Vocativekṣiptalaguḍe kṣiptalaguḍe kṣiptalaguḍāḥ
Accusativekṣiptalaguḍām kṣiptalaguḍe kṣiptalaguḍāḥ
Instrumentalkṣiptalaguḍayā kṣiptalaguḍābhyām kṣiptalaguḍābhiḥ
Dativekṣiptalaguḍāyai kṣiptalaguḍābhyām kṣiptalaguḍābhyaḥ
Ablativekṣiptalaguḍāyāḥ kṣiptalaguḍābhyām kṣiptalaguḍābhyaḥ
Genitivekṣiptalaguḍāyāḥ kṣiptalaguḍayoḥ kṣiptalaguḍānām
Locativekṣiptalaguḍāyām kṣiptalaguḍayoḥ kṣiptalaguḍāsu

Adverb -kṣiptalaguḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria