Declension table of kṣipta

Deva

MasculineSingularDualPlural
Nominativekṣiptaḥ kṣiptau kṣiptāḥ
Vocativekṣipta kṣiptau kṣiptāḥ
Accusativekṣiptam kṣiptau kṣiptān
Instrumentalkṣiptena kṣiptābhyām kṣiptaiḥ kṣiptebhiḥ
Dativekṣiptāya kṣiptābhyām kṣiptebhyaḥ
Ablativekṣiptāt kṣiptābhyām kṣiptebhyaḥ
Genitivekṣiptasya kṣiptayoḥ kṣiptānām
Locativekṣipte kṣiptayoḥ kṣipteṣu

Compound kṣipta -

Adverb -kṣiptam -kṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria