Declension table of ?kṣipat

Deva

MasculineSingularDualPlural
Nominativekṣipan kṣipantau kṣipantaḥ
Vocativekṣipan kṣipantau kṣipantaḥ
Accusativekṣipantam kṣipantau kṣipataḥ
Instrumentalkṣipatā kṣipadbhyām kṣipadbhiḥ
Dativekṣipate kṣipadbhyām kṣipadbhyaḥ
Ablativekṣipataḥ kṣipadbhyām kṣipadbhyaḥ
Genitivekṣipataḥ kṣipatoḥ kṣipatām
Locativekṣipati kṣipatoḥ kṣipatsu

Compound kṣipat -

Adverb -kṣipantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria