Declension table of ?kṣipantī

Deva

FeminineSingularDualPlural
Nominativekṣipantī kṣipantyau kṣipantyaḥ
Vocativekṣipanti kṣipantyau kṣipantyaḥ
Accusativekṣipantīm kṣipantyau kṣipantīḥ
Instrumentalkṣipantyā kṣipantībhyām kṣipantībhiḥ
Dativekṣipantyai kṣipantībhyām kṣipantībhyaḥ
Ablativekṣipantyāḥ kṣipantībhyām kṣipantībhyaḥ
Genitivekṣipantyāḥ kṣipantyoḥ kṣipantīnām
Locativekṣipantyām kṣipantyoḥ kṣipantīṣu

Compound kṣipanti - kṣipantī -

Adverb -kṣipanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria