Declension table of ?kṣipamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣipamāṇā kṣipamāṇe kṣipamāṇāḥ
Vocativekṣipamāṇe kṣipamāṇe kṣipamāṇāḥ
Accusativekṣipamāṇām kṣipamāṇe kṣipamāṇāḥ
Instrumentalkṣipamāṇayā kṣipamāṇābhyām kṣipamāṇābhiḥ
Dativekṣipamāṇāyai kṣipamāṇābhyām kṣipamāṇābhyaḥ
Ablativekṣipamāṇāyāḥ kṣipamāṇābhyām kṣipamāṇābhyaḥ
Genitivekṣipamāṇāyāḥ kṣipamāṇayoḥ kṣipamāṇānām
Locativekṣipamāṇāyām kṣipamāṇayoḥ kṣipamāṇāsu

Adverb -kṣipamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria