Declension table of ?kṣipamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣipamāṇam kṣipamāṇe kṣipamāṇāni
Vocativekṣipamāṇa kṣipamāṇe kṣipamāṇāni
Accusativekṣipamāṇam kṣipamāṇe kṣipamāṇāni
Instrumentalkṣipamāṇena kṣipamāṇābhyām kṣipamāṇaiḥ
Dativekṣipamāṇāya kṣipamāṇābhyām kṣipamāṇebhyaḥ
Ablativekṣipamāṇāt kṣipamāṇābhyām kṣipamāṇebhyaḥ
Genitivekṣipamāṇasya kṣipamāṇayoḥ kṣipamāṇānām
Locativekṣipamāṇe kṣipamāṇayoḥ kṣipamāṇeṣu

Compound kṣipamāṇa -

Adverb -kṣipamāṇam -kṣipamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria