Declension table of ?kṣipamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣipamāṇaḥ kṣipamāṇau kṣipamāṇāḥ
Vocativekṣipamāṇa kṣipamāṇau kṣipamāṇāḥ
Accusativekṣipamāṇam kṣipamāṇau kṣipamāṇān
Instrumentalkṣipamāṇena kṣipamāṇābhyām kṣipamāṇaiḥ kṣipamāṇebhiḥ
Dativekṣipamāṇāya kṣipamāṇābhyām kṣipamāṇebhyaḥ
Ablativekṣipamāṇāt kṣipamāṇābhyām kṣipamāṇebhyaḥ
Genitivekṣipamāṇasya kṣipamāṇayoḥ kṣipamāṇānām
Locativekṣipamāṇe kṣipamāṇayoḥ kṣipamāṇeṣu

Compound kṣipamāṇa -

Adverb -kṣipamāṇam -kṣipamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria