Declension table of ?kṣīyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣīyamāṇā kṣīyamāṇe kṣīyamāṇāḥ
Vocativekṣīyamāṇe kṣīyamāṇe kṣīyamāṇāḥ
Accusativekṣīyamāṇām kṣīyamāṇe kṣīyamāṇāḥ
Instrumentalkṣīyamāṇayā kṣīyamāṇābhyām kṣīyamāṇābhiḥ
Dativekṣīyamāṇāyai kṣīyamāṇābhyām kṣīyamāṇābhyaḥ
Ablativekṣīyamāṇāyāḥ kṣīyamāṇābhyām kṣīyamāṇābhyaḥ
Genitivekṣīyamāṇāyāḥ kṣīyamāṇayoḥ kṣīyamāṇānām
Locativekṣīyamāṇāyām kṣīyamāṇayoḥ kṣīyamāṇāsu

Adverb -kṣīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria