सुबन्तावली ?क्षीरोदनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाक्षीरोदनन्दनः क्षीरोदनन्दनौ क्षीरोदनन्दनाः
सम्बोधनम्क्षीरोदनन्दन क्षीरोदनन्दनौ क्षीरोदनन्दनाः
द्वितीयाक्षीरोदनन्दनम् क्षीरोदनन्दनौ क्षीरोदनन्दनान्
तृतीयाक्षीरोदनन्दनेन क्षीरोदनन्दनाभ्याम् क्षीरोदनन्दनैः क्षीरोदनन्दनेभिः
चतुर्थीक्षीरोदनन्दनाय क्षीरोदनन्दनाभ्याम् क्षीरोदनन्दनेभ्यः
पञ्चमीक्षीरोदनन्दनात् क्षीरोदनन्दनाभ्याम् क्षीरोदनन्दनेभ्यः
षष्ठीक्षीरोदनन्दनस्य क्षीरोदनन्दनयोः क्षीरोदनन्दनानाम्
सप्तमीक्षीरोदनन्दने क्षीरोदनन्दनयोः क्षीरोदनन्दनेषु

समास क्षीरोदनन्दन

अव्यय ॰क्षीरोदनन्दनम् ॰क्षीरोदनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria