Declension table of ?kṣīritavat

Deva

MasculineSingularDualPlural
Nominativekṣīritavān kṣīritavantau kṣīritavantaḥ
Vocativekṣīritavan kṣīritavantau kṣīritavantaḥ
Accusativekṣīritavantam kṣīritavantau kṣīritavataḥ
Instrumentalkṣīritavatā kṣīritavadbhyām kṣīritavadbhiḥ
Dativekṣīritavate kṣīritavadbhyām kṣīritavadbhyaḥ
Ablativekṣīritavataḥ kṣīritavadbhyām kṣīritavadbhyaḥ
Genitivekṣīritavataḥ kṣīritavatoḥ kṣīritavatām
Locativekṣīritavati kṣīritavatoḥ kṣīritavatsu

Compound kṣīritavat -

Adverb -kṣīritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria