Declension table of ?kṣīrita

Deva

NeuterSingularDualPlural
Nominativekṣīritam kṣīrite kṣīritāni
Vocativekṣīrita kṣīrite kṣīritāni
Accusativekṣīritam kṣīrite kṣīritāni
Instrumentalkṣīritena kṣīritābhyām kṣīritaiḥ
Dativekṣīritāya kṣīritābhyām kṣīritebhyaḥ
Ablativekṣīritāt kṣīritābhyām kṣīritebhyaḥ
Genitivekṣīritasya kṣīritayoḥ kṣīritānām
Locativekṣīrite kṣīritayoḥ kṣīriteṣu

Compound kṣīrita -

Adverb -kṣīritam -kṣīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria