Declension table of ?kṣīrita

Deva

MasculineSingularDualPlural
Nominativekṣīritaḥ kṣīritau kṣīritāḥ
Vocativekṣīrita kṣīritau kṣīritāḥ
Accusativekṣīritam kṣīritau kṣīritān
Instrumentalkṣīritena kṣīritābhyām kṣīritaiḥ kṣīritebhiḥ
Dativekṣīritāya kṣīritābhyām kṣīritebhyaḥ
Ablativekṣīritāt kṣīritābhyām kṣīritebhyaḥ
Genitivekṣīritasya kṣīritayoḥ kṣīritānām
Locativekṣīrite kṣīritayoḥ kṣīriteṣu

Compound kṣīrita -

Adverb -kṣīritam -kṣīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria