Declension table of ?kṣīrasyitavya

Deva

NeuterSingularDualPlural
Nominativekṣīrasyitavyam kṣīrasyitavye kṣīrasyitavyāni
Vocativekṣīrasyitavya kṣīrasyitavye kṣīrasyitavyāni
Accusativekṣīrasyitavyam kṣīrasyitavye kṣīrasyitavyāni
Instrumentalkṣīrasyitavyena kṣīrasyitavyābhyām kṣīrasyitavyaiḥ
Dativekṣīrasyitavyāya kṣīrasyitavyābhyām kṣīrasyitavyebhyaḥ
Ablativekṣīrasyitavyāt kṣīrasyitavyābhyām kṣīrasyitavyebhyaḥ
Genitivekṣīrasyitavyasya kṣīrasyitavyayoḥ kṣīrasyitavyānām
Locativekṣīrasyitavye kṣīrasyitavyayoḥ kṣīrasyitavyeṣu

Compound kṣīrasyitavya -

Adverb -kṣīrasyitavyam -kṣīrasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria