Declension table of ?kṣīrasyiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣīrasyiṣyat kṣīrasyiṣyantī kṣīrasyiṣyatī kṣīrasyiṣyanti
Vocativekṣīrasyiṣyat kṣīrasyiṣyantī kṣīrasyiṣyatī kṣīrasyiṣyanti
Accusativekṣīrasyiṣyat kṣīrasyiṣyantī kṣīrasyiṣyatī kṣīrasyiṣyanti
Instrumentalkṣīrasyiṣyatā kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhiḥ
Dativekṣīrasyiṣyate kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhyaḥ
Ablativekṣīrasyiṣyataḥ kṣīrasyiṣyadbhyām kṣīrasyiṣyadbhyaḥ
Genitivekṣīrasyiṣyataḥ kṣīrasyiṣyatoḥ kṣīrasyiṣyatām
Locativekṣīrasyiṣyati kṣīrasyiṣyatoḥ kṣīrasyiṣyatsu

Adverb -kṣīrasyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria