Declension table of ?kṣīrasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣīrasyiṣyamāṇaḥ kṣīrasyiṣyamāṇau kṣīrasyiṣyamāṇāḥ
Vocativekṣīrasyiṣyamāṇa kṣīrasyiṣyamāṇau kṣīrasyiṣyamāṇāḥ
Accusativekṣīrasyiṣyamāṇam kṣīrasyiṣyamāṇau kṣīrasyiṣyamāṇān
Instrumentalkṣīrasyiṣyamāṇena kṣīrasyiṣyamāṇābhyām kṣīrasyiṣyamāṇaiḥ kṣīrasyiṣyamāṇebhiḥ
Dativekṣīrasyiṣyamāṇāya kṣīrasyiṣyamāṇābhyām kṣīrasyiṣyamāṇebhyaḥ
Ablativekṣīrasyiṣyamāṇāt kṣīrasyiṣyamāṇābhyām kṣīrasyiṣyamāṇebhyaḥ
Genitivekṣīrasyiṣyamāṇasya kṣīrasyiṣyamāṇayoḥ kṣīrasyiṣyamāṇānām
Locativekṣīrasyiṣyamāṇe kṣīrasyiṣyamāṇayoḥ kṣīrasyiṣyamāṇeṣu

Compound kṣīrasyiṣyamāṇa -

Adverb -kṣīrasyiṣyamāṇam -kṣīrasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria