Declension table of ?kṣīrarāmeśvara

Deva

MasculineSingularDualPlural
Nominativekṣīrarāmeśvaraḥ kṣīrarāmeśvarau kṣīrarāmeśvarāḥ
Vocativekṣīrarāmeśvara kṣīrarāmeśvarau kṣīrarāmeśvarāḥ
Accusativekṣīrarāmeśvaram kṣīrarāmeśvarau kṣīrarāmeśvarān
Instrumentalkṣīrarāmeśvareṇa kṣīrarāmeśvarābhyām kṣīrarāmeśvaraiḥ kṣīrarāmeśvarebhiḥ
Dativekṣīrarāmeśvarāya kṣīrarāmeśvarābhyām kṣīrarāmeśvarebhyaḥ
Ablativekṣīrarāmeśvarāt kṣīrarāmeśvarābhyām kṣīrarāmeśvarebhyaḥ
Genitivekṣīrarāmeśvarasya kṣīrarāmeśvarayoḥ kṣīrarāmeśvarāṇām
Locativekṣīrarāmeśvare kṣīrarāmeśvarayoḥ kṣīrarāmeśvareṣu

Compound kṣīrarāmeśvara -

Adverb -kṣīrarāmeśvaram -kṣīrarāmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria