Declension table of ?kṣīrarāma

Deva

MasculineSingularDualPlural
Nominativekṣīrarāmaḥ kṣīrarāmau kṣīrarāmāḥ
Vocativekṣīrarāma kṣīrarāmau kṣīrarāmāḥ
Accusativekṣīrarāmam kṣīrarāmau kṣīrarāmān
Instrumentalkṣīrarāmeṇa kṣīrarāmābhyām kṣīrarāmaiḥ kṣīrarāmebhiḥ
Dativekṣīrarāmāya kṣīrarāmābhyām kṣīrarāmebhyaḥ
Ablativekṣīrarāmāt kṣīrarāmābhyām kṣīrarāmebhyaḥ
Genitivekṣīrarāmasya kṣīrarāmayoḥ kṣīrarāmāṇām
Locativekṣīrarāme kṣīrarāmayoḥ kṣīrarāmeṣu

Compound kṣīrarāma -

Adverb -kṣīrarāmam -kṣīrarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria