सुबन्तावली ?क्षीरान्नाद

Roma

पुमान्एकद्विबहु
प्रथमाक्षीरान्नादः क्षीरान्नादौ क्षीरान्नादाः
सम्बोधनम्क्षीरान्नाद क्षीरान्नादौ क्षीरान्नादाः
द्वितीयाक्षीरान्नादम् क्षीरान्नादौ क्षीरान्नादान्
तृतीयाक्षीरान्नादेन क्षीरान्नादाभ्याम् क्षीरान्नादैः क्षीरान्नादेभिः
चतुर्थीक्षीरान्नादाय क्षीरान्नादाभ्याम् क्षीरान्नादेभ्यः
पञ्चमीक्षीरान्नादात् क्षीरान्नादाभ्याम् क्षीरान्नादेभ्यः
षष्ठीक्षीरान्नादस्य क्षीरान्नादयोः क्षीरान्नादानाम्
सप्तमीक्षीरान्नादे क्षीरान्नादयोः क्षीरान्नादेषु

समास क्षीरान्नाद

अव्यय ॰क्षीरान्नादम् ॰क्षीरान्नादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria